Declension table of ?akārāntā

Deva

FeminineSingularDualPlural
Nominativeakārāntā akārānte akārāntāḥ
Vocativeakārānte akārānte akārāntāḥ
Accusativeakārāntām akārānte akārāntāḥ
Instrumentalakārāntayā akārāntābhyām akārāntābhiḥ
Dativeakārāntāyai akārāntābhyām akārāntābhyaḥ
Ablativeakārāntāyāḥ akārāntābhyām akārāntābhyaḥ
Genitiveakārāntāyāḥ akārāntayoḥ akārāntānām
Locativeakārāntāyām akārāntayoḥ akārāntāsu

Adverb -akārāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria