Declension table of akāraṇatva

Deva

NeuterSingularDualPlural
Nominativeakāraṇatvam akāraṇatve akāraṇatvāni
Vocativeakāraṇatva akāraṇatve akāraṇatvāni
Accusativeakāraṇatvam akāraṇatve akāraṇatvāni
Instrumentalakāraṇatvena akāraṇatvābhyām akāraṇatvaiḥ
Dativeakāraṇatvāya akāraṇatvābhyām akāraṇatvebhyaḥ
Ablativeakāraṇatvāt akāraṇatvābhyām akāraṇatvebhyaḥ
Genitiveakāraṇatvasya akāraṇatvayoḥ akāraṇatvānām
Locativeakāraṇatve akāraṇatvayoḥ akāraṇatveṣu

Compound akāraṇatva -

Adverb -akāraṇatvam -akāraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria