Declension table of akāraṇa

Deva

MasculineSingularDualPlural
Nominativeakāraṇaḥ akāraṇau akāraṇāḥ
Vocativeakāraṇa akāraṇau akāraṇāḥ
Accusativeakāraṇam akāraṇau akāraṇān
Instrumentalakāraṇena akāraṇābhyām akāraṇaiḥ akāraṇebhiḥ
Dativeakāraṇāya akāraṇābhyām akāraṇebhyaḥ
Ablativeakāraṇāt akāraṇābhyām akāraṇebhyaḥ
Genitiveakāraṇasya akāraṇayoḥ akāraṇānām
Locativeakāraṇe akāraṇayoḥ akāraṇeṣu

Compound akāraṇa -

Adverb -akāraṇam -akāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria