सुबन्तावली ?अकालोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाअकालोत्पन्नः अकालोत्पन्नौ अकालोत्पन्नाः
सम्बोधनम्अकालोत्पन्न अकालोत्पन्नौ अकालोत्पन्नाः
द्वितीयाअकालोत्पन्नम् अकालोत्पन्नौ अकालोत्पन्नान्
तृतीयाअकालोत्पन्नेन अकालोत्पन्नाभ्याम् अकालोत्पन्नैः अकालोत्पन्नेभिः
चतुर्थीअकालोत्पन्नाय अकालोत्पन्नाभ्याम् अकालोत्पन्नेभ्यः
पञ्चमीअकालोत्पन्नात् अकालोत्पन्नाभ्याम् अकालोत्पन्नेभ्यः
षष्ठीअकालोत्पन्नस्य अकालोत्पन्नयोः अकालोत्पन्नानाम्
सप्तमीअकालोत्पन्ने अकालोत्पन्नयोः अकालोत्पन्नेषु

समास अकालोत्पन्न

अव्यय ॰अकालोत्पन्नम् ॰अकालोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria