सुबन्तावली ?अकालसह

Roma

पुमान्एकद्विबहु
प्रथमाअकालसहः अकालसहौ अकालसहाः
सम्बोधनम्अकालसह अकालसहौ अकालसहाः
द्वितीयाअकालसहम् अकालसहौ अकालसहान्
तृतीयाअकालसहेन अकालसहाभ्याम् अकालसहैः अकालसहेभिः
चतुर्थीअकालसहाय अकालसहाभ्याम् अकालसहेभ्यः
पञ्चमीअकालसहात् अकालसहाभ्याम् अकालसहेभ्यः
षष्ठीअकालसहस्य अकालसहयोः अकालसहानाम्
सप्तमीअकालसहे अकालसहयोः अकालसहेषु

समास अकालसह

अव्यय ॰अकालसहम् ॰अकालसहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria