सुबन्तावली ?अकालजलदोदय

Roma

पुमान्एकद्विबहु
प्रथमाअकालजलदोदयः अकालजलदोदयौ अकालजलदोदयाः
सम्बोधनम्अकालजलदोदय अकालजलदोदयौ अकालजलदोदयाः
द्वितीयाअकालजलदोदयम् अकालजलदोदयौ अकालजलदोदयान्
तृतीयाअकालजलदोदयेन अकालजलदोदयाभ्याम् अकालजलदोदयैः अकालजलदोदयेभिः
चतुर्थीअकालजलदोदयाय अकालजलदोदयाभ्याम् अकालजलदोदयेभ्यः
पञ्चमीअकालजलदोदयात् अकालजलदोदयाभ्याम् अकालजलदोदयेभ्यः
षष्ठीअकालजलदोदयस्य अकालजलदोदययोः अकालजलदोदयानाम्
सप्तमीअकालजलदोदये अकालजलदोदययोः अकालजलदोदयेषु

समास अकालजलदोदय

अव्यय ॰अकालजलदोदयम् ॰अकालजलदोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria