Declension table of ?akāṇḍā

Deva

FeminineSingularDualPlural
Nominativeakāṇḍā akāṇḍe akāṇḍāḥ
Vocativeakāṇḍe akāṇḍe akāṇḍāḥ
Accusativeakāṇḍām akāṇḍe akāṇḍāḥ
Instrumentalakāṇḍayā akāṇḍābhyām akāṇḍābhiḥ
Dativeakāṇḍāyai akāṇḍābhyām akāṇḍābhyaḥ
Ablativeakāṇḍāyāḥ akāṇḍābhyām akāṇḍābhyaḥ
Genitiveakāṇḍāyāḥ akāṇḍayoḥ akāṇḍānām
Locativeakāṇḍāyām akāṇḍayoḥ akāṇḍāsu

Adverb -akāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria