Declension table of akāṇḍa

Deva

MasculineSingularDualPlural
Nominativeakāṇḍaḥ akāṇḍau akāṇḍāḥ
Vocativeakāṇḍa akāṇḍau akāṇḍāḥ
Accusativeakāṇḍam akāṇḍau akāṇḍān
Instrumentalakāṇḍena akāṇḍābhyām akāṇḍaiḥ akāṇḍebhiḥ
Dativeakāṇḍāya akāṇḍābhyām akāṇḍebhyaḥ
Ablativeakāṇḍāt akāṇḍābhyām akāṇḍebhyaḥ
Genitiveakāṇḍasya akāṇḍayoḥ akāṇḍānām
Locativeakāṇḍe akāṇḍayoḥ akāṇḍeṣu

Compound akāṇḍa -

Adverb -akāṇḍam -akāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria