सुबन्तावली ?अकटुफल

Roma

पुमान्एकद्विबहु
प्रथमाअकटुफलः अकटुफलौ अकटुफलाः
सम्बोधनम्अकटुफल अकटुफलौ अकटुफलाः
द्वितीयाअकटुफलम् अकटुफलौ अकटुफलान्
तृतीयाअकटुफलेन अकटुफलाभ्याम् अकटुफलैः अकटुफलेभिः
चतुर्थीअकटुफलाय अकटुफलाभ्याम् अकटुफलेभ्यः
पञ्चमीअकटुफलात् अकटुफलाभ्याम् अकटुफलेभ्यः
षष्ठीअकटुफलस्य अकटुफलयोः अकटुफलानाम्
सप्तमीअकटुफले अकटुफलयोः अकटुफलेषु

समास अकटुफल

अव्यय ॰अकटुफलम् ॰अकटुफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria