सुबन्तावली ?अकणक

Roma

पुमान्एकद्विबहु
प्रथमाअकणकः अकणकौ अकणकाः
सम्बोधनम्अकणक अकणकौ अकणकाः
द्वितीयाअकणकम् अकणकौ अकणकान्
तृतीयाअकणकेन अकणकाभ्याम् अकणकैः अकणकेभिः
चतुर्थीअकणकाय अकणकाभ्याम् अकणकेभ्यः
पञ्चमीअकणकात् अकणकाभ्याम् अकणकेभ्यः
षष्ठीअकणकस्य अकणकयोः अकणकानाम्
सप्तमीअकणके अकणकयोः अकणकेषु

समास अकणक

अव्यय ॰अकणकम् ॰अकणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria