Declension table of akṣobhya

Deva

NeuterSingularDualPlural
Nominativeakṣobhyam akṣobhye akṣobhyāṇi
Vocativeakṣobhya akṣobhye akṣobhyāṇi
Accusativeakṣobhyam akṣobhye akṣobhyāṇi
Instrumentalakṣobhyeṇa akṣobhyābhyām akṣobhyaiḥ
Dativeakṣobhyāya akṣobhyābhyām akṣobhyebhyaḥ
Ablativeakṣobhyāt akṣobhyābhyām akṣobhyebhyaḥ
Genitiveakṣobhyasya akṣobhyayoḥ akṣobhyāṇām
Locativeakṣobhye akṣobhyayoḥ akṣobhyeṣu

Compound akṣobhya -

Adverb -akṣobhyam -akṣobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria