Declension table of akṣita

Deva

MasculineSingularDualPlural
Nominativeakṣitaḥ akṣitau akṣitāḥ
Vocativeakṣita akṣitau akṣitāḥ
Accusativeakṣitam akṣitau akṣitān
Instrumentalakṣitena akṣitābhyām akṣitaiḥ akṣitebhiḥ
Dativeakṣitāya akṣitābhyām akṣitebhyaḥ
Ablativeakṣitāt akṣitābhyām akṣitebhyaḥ
Genitiveakṣitasya akṣitayoḥ akṣitānām
Locativeakṣite akṣitayoḥ akṣiteṣu

Compound akṣita -

Adverb -akṣitam -akṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria