Declension table of ?akṣīyamāṇā

Deva

FeminineSingularDualPlural
Nominativeakṣīyamāṇā akṣīyamāṇe akṣīyamāṇāḥ
Vocativeakṣīyamāṇe akṣīyamāṇe akṣīyamāṇāḥ
Accusativeakṣīyamāṇām akṣīyamāṇe akṣīyamāṇāḥ
Instrumentalakṣīyamāṇayā akṣīyamāṇābhyām akṣīyamāṇābhiḥ
Dativeakṣīyamāṇāyai akṣīyamāṇābhyām akṣīyamāṇābhyaḥ
Ablativeakṣīyamāṇāyāḥ akṣīyamāṇābhyām akṣīyamāṇābhyaḥ
Genitiveakṣīyamāṇāyāḥ akṣīyamāṇayoḥ akṣīyamāṇānām
Locativeakṣīyamāṇāyām akṣīyamāṇayoḥ akṣīyamāṇāsu

Adverb -akṣīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria