Declension table of akṣibhruva

Deva

NeuterSingularDualPlural
Nominativeakṣibhruvam akṣibhruve akṣibhruvāṇi
Vocativeakṣibhruva akṣibhruve akṣibhruvāṇi
Accusativeakṣibhruvam akṣibhruve akṣibhruvāṇi
Instrumentalakṣibhruveṇa akṣibhruvābhyām akṣibhruvaiḥ
Dativeakṣibhruvāya akṣibhruvābhyām akṣibhruvebhyaḥ
Ablativeakṣibhruvāt akṣibhruvābhyām akṣibhruvebhyaḥ
Genitiveakṣibhruvasya akṣibhruvayoḥ akṣibhruvāṇām
Locativeakṣibhruve akṣibhruvayoḥ akṣibhruveṣu

Compound akṣibhruva -

Adverb -akṣibhruvam -akṣibhruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria