सुबन्तावली ?अक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअक्षिष्यन्ती अक्षिष्यन्त्यौ अक्षिष्यन्त्यः
सम्बोधनम्अक्षिष्यन्ति अक्षिष्यन्त्यौ अक्षिष्यन्त्यः
द्वितीयाअक्षिष्यन्तीम् अक्षिष्यन्त्यौ अक्षिष्यन्तीः
तृतीयाअक्षिष्यन्त्या अक्षिष्यन्तीभ्याम् अक्षिष्यन्तीभिः
चतुर्थीअक्षिष्यन्त्यै अक्षिष्यन्तीभ्याम् अक्षिष्यन्तीभ्यः
पञ्चमीअक्षिष्यन्त्याः अक्षिष्यन्तीभ्याम् अक्षिष्यन्तीभ्यः
षष्ठीअक्षिष्यन्त्याः अक्षिष्यन्त्योः अक्षिष्यन्तीनाम्
सप्तमीअक्षिष्यन्त्याम् अक्षिष्यन्त्योः अक्षिष्यन्तीषु

समास अक्षिष्यन्ति अक्षिष्यन्ती

अव्यय ॰अक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria