Declension table of ?akṣaśauṇḍā

Deva

FeminineSingularDualPlural
Nominativeakṣaśauṇḍā akṣaśauṇḍe akṣaśauṇḍāḥ
Vocativeakṣaśauṇḍe akṣaśauṇḍe akṣaśauṇḍāḥ
Accusativeakṣaśauṇḍām akṣaśauṇḍe akṣaśauṇḍāḥ
Instrumentalakṣaśauṇḍayā akṣaśauṇḍābhyām akṣaśauṇḍābhiḥ
Dativeakṣaśauṇḍāyai akṣaśauṇḍābhyām akṣaśauṇḍābhyaḥ
Ablativeakṣaśauṇḍāyāḥ akṣaśauṇḍābhyām akṣaśauṇḍābhyaḥ
Genitiveakṣaśauṇḍāyāḥ akṣaśauṇḍayoḥ akṣaśauṇḍānām
Locativeakṣaśauṇḍāyām akṣaśauṇḍayoḥ akṣaśauṇḍāsu

Adverb -akṣaśauṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria