सुबन्तावली ?अक्षयवट

Roma

पुमान्एकद्विबहु
प्रथमाअक्षयवटः अक्षयवटौ अक्षयवटाः
सम्बोधनम्अक्षयवट अक्षयवटौ अक्षयवटाः
द्वितीयाअक्षयवटम् अक्षयवटौ अक्षयवटान्
तृतीयाअक्षयवटेन अक्षयवटाभ्याम् अक्षयवटैः अक्षयवटेभिः
चतुर्थीअक्षयवटाय अक्षयवटाभ्याम् अक्षयवटेभ्यः
पञ्चमीअक्षयवटात् अक्षयवटाभ्याम् अक्षयवटेभ्यः
षष्ठीअक्षयवटस्य अक्षयवटयोः अक्षयवटानाम्
सप्तमीअक्षयवटे अक्षयवटयोः अक्षयवटेषु

समास अक्षयवट

अव्यय ॰अक्षयवटम् ॰अक्षयवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria