Declension table of akṣayatva

Deva

NeuterSingularDualPlural
Nominativeakṣayatvam akṣayatve akṣayatvāni
Vocativeakṣayatva akṣayatve akṣayatvāni
Accusativeakṣayatvam akṣayatve akṣayatvāni
Instrumentalakṣayatvena akṣayatvābhyām akṣayatvaiḥ
Dativeakṣayatvāya akṣayatvābhyām akṣayatvebhyaḥ
Ablativeakṣayatvāt akṣayatvābhyām akṣayatvebhyaḥ
Genitiveakṣayatvasya akṣayatvayoḥ akṣayatvānām
Locativeakṣayatve akṣayatvayoḥ akṣayatveṣu

Compound akṣayatva -

Adverb -akṣayatvam -akṣayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria