सुबन्तावली ?अक्षयमति

Roma

पुमान्एकद्विबहु
प्रथमाअक्षयमतिः अक्षयमती अक्षयमतयः
सम्बोधनम्अक्षयमते अक्षयमती अक्षयमतयः
द्वितीयाअक्षयमतिम् अक्षयमती अक्षयमतीन्
तृतीयाअक्षयमतिना अक्षयमतिभ्याम् अक्षयमतिभिः
चतुर्थीअक्षयमतये अक्षयमतिभ्याम् अक्षयमतिभ्यः
पञ्चमीअक्षयमतेः अक्षयमतिभ्याम् अक्षयमतिभ्यः
षष्ठीअक्षयमतेः अक्षयमत्योः अक्षयमतीनाम्
सप्तमीअक्षयमतौ अक्षयमत्योः अक्षयमतिषु

समास अक्षयमति

अव्यय ॰अक्षयमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria