Declension table of ?akṣatā

Deva

FeminineSingularDualPlural
Nominativeakṣatā akṣate akṣatāḥ
Vocativeakṣate akṣate akṣatāḥ
Accusativeakṣatām akṣate akṣatāḥ
Instrumentalakṣatayā akṣatābhyām akṣatābhiḥ
Dativeakṣatāyai akṣatābhyām akṣatābhyaḥ
Ablativeakṣatāyāḥ akṣatābhyām akṣatābhyaḥ
Genitiveakṣatāyāḥ akṣatayoḥ akṣatānām
Locativeakṣatāyām akṣatayoḥ akṣatāsu

Adverb -akṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria