सुबन्तावली ?अक्षरपङ्क्ति

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षरपङ्क्ति अक्षरपङ्क्तिनी अक्षरपङ्क्तीनि
सम्बोधनम्अक्षरपङ्क्ति अक्षरपङ्क्तिनी अक्षरपङ्क्तीनि
द्वितीयाअक्षरपङ्क्ति अक्षरपङ्क्तिनी अक्षरपङ्क्तीनि
तृतीयाअक्षरपङ्क्तिना अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभिः
चतुर्थीअक्षरपङ्क्तिने अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभ्यः
पञ्चमीअक्षरपङ्क्तिनः अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभ्यः
षष्ठीअक्षरपङ्क्तिनः अक्षरपङ्क्तिनोः अक्षरपङ्क्तीनाम्
सप्तमीअक्षरपङ्क्तिनि अक्षरपङ्क्तिनोः अक्षरपङ्क्तिषु

समास अक्षरपङ्क्ति

अव्यय ॰अक्षरपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria