Declension table of akṣarakṣitṛ

Deva

MasculineSingularDualPlural
Nominativeakṣarakṣitā akṣarakṣitārau akṣarakṣitāraḥ
Vocativeakṣarakṣitaḥ akṣarakṣitārau akṣarakṣitāraḥ
Accusativeakṣarakṣitāram akṣarakṣitārau akṣarakṣitṝn
Instrumentalakṣarakṣitrā akṣarakṣitṛbhyām akṣarakṣitṛbhiḥ
Dativeakṣarakṣitre akṣarakṣitṛbhyām akṣarakṣitṛbhyaḥ
Ablativeakṣarakṣituḥ akṣarakṣitṛbhyām akṣarakṣitṛbhyaḥ
Genitiveakṣarakṣituḥ akṣarakṣitroḥ akṣarakṣitṝṇām
Locativeakṣarakṣitari akṣarakṣitroḥ akṣarakṣitṛṣu

Compound akṣarakṣitṛ -

Adverb -akṣarakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria