सुबन्तावली ?अक्षरछन्दस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्षरछन्दः अक्षरछन्दसी अक्षरछन्दांसि
सम्बोधनम्अक्षरछन्दः अक्षरछन्दसी अक्षरछन्दांसि
द्वितीयाअक्षरछन्दः अक्षरछन्दसी अक्षरछन्दांसि
तृतीयाअक्षरछन्दसा अक्षरछन्दोभ्याम् अक्षरछन्दोभिः
चतुर्थीअक्षरछन्दसे अक्षरछन्दोभ्याम् अक्षरछन्दोभ्यः
पञ्चमीअक्षरछन्दसः अक्षरछन्दोभ्याम् अक्षरछन्दोभ्यः
षष्ठीअक्षरछन्दसः अक्षरछन्दसोः अक्षरछन्दसाम्
सप्तमीअक्षरछन्दसि अक्षरछन्दसोः अक्षरछन्दःसु

समास अक्षरछन्दस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria