सुबन्तावली ?अक्षरचण

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरचणः अक्षरचणौ अक्षरचणाः
सम्बोधनम्अक्षरचण अक्षरचणौ अक्षरचणाः
द्वितीयाअक्षरचणम् अक्षरचणौ अक्षरचणान्
तृतीयाअक्षरचणेन अक्षरचणाभ्याम् अक्षरचणैः अक्षरचणेभिः
चतुर्थीअक्षरचणाय अक्षरचणाभ्याम् अक्षरचणेभ्यः
पञ्चमीअक्षरचणात् अक्षरचणाभ्याम् अक्षरचणेभ्यः
षष्ठीअक्षरचणस्य अक्षरचणयोः अक्षरचणानाम्
सप्तमीअक्षरचणे अक्षरचणयोः अक्षरचणेषु

समास अक्षरचण

अव्यय ॰अक्षरचणम् ॰अक्षरचणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria