सुबन्तावली ?अक्षरभाज्

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरभाक् अक्षरभाजौ अक्षरभाजः
सम्बोधनम्अक्षरभाक् अक्षरभाजौ अक्षरभाजः
द्वितीयाअक्षरभाजम् अक्षरभाजौ अक्षरभाजः
तृतीयाअक्षरभाजा अक्षरभाग्भ्याम् अक्षरभाग्भिः
चतुर्थीअक्षरभाजे अक्षरभाग्भ्याम् अक्षरभाग्भ्यः
पञ्चमीअक्षरभाजः अक्षरभाग्भ्याम् अक्षरभाग्भ्यः
षष्ठीअक्षरभाजः अक्षरभाजोः अक्षरभाजाम्
सप्तमीअक्षरभाजि अक्षरभाजोः अक्षरभाक्षु

समास अक्षरभाक्

अव्यय ॰अक्षरभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria