Declension table of akṣarābhyāsa

Deva

MasculineSingularDualPlural
Nominativeakṣarābhyāsaḥ akṣarābhyāsau akṣarābhyāsāḥ
Vocativeakṣarābhyāsa akṣarābhyāsau akṣarābhyāsāḥ
Accusativeakṣarābhyāsam akṣarābhyāsau akṣarābhyāsān
Instrumentalakṣarābhyāsena akṣarābhyāsābhyām akṣarābhyāsaiḥ akṣarābhyāsebhiḥ
Dativeakṣarābhyāsāya akṣarābhyāsābhyām akṣarābhyāsebhyaḥ
Ablativeakṣarābhyāsāt akṣarābhyāsābhyām akṣarābhyāsebhyaḥ
Genitiveakṣarābhyāsasya akṣarābhyāsayoḥ akṣarābhyāsānām
Locativeakṣarābhyāse akṣarābhyāsayoḥ akṣarābhyāseṣu

Compound akṣarābhyāsa -

Adverb -akṣarābhyāsam -akṣarābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria