Declension table of akṣara

Deva

NeuterSingularDualPlural
Nominativeakṣaram akṣare akṣarāṇi
Vocativeakṣara akṣare akṣarāṇi
Accusativeakṣaram akṣare akṣarāṇi
Instrumentalakṣareṇa akṣarābhyām akṣaraiḥ
Dativeakṣarāya akṣarābhyām akṣarebhyaḥ
Ablativeakṣarāt akṣarābhyām akṣarebhyaḥ
Genitiveakṣarasya akṣarayoḥ akṣarāṇām
Locativeakṣare akṣarayoḥ akṣareṣu

Compound akṣara -

Adverb -akṣaram -akṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria