Declension table of akṣapaṭala

Deva

NeuterSingularDualPlural
Nominativeakṣapaṭalam akṣapaṭale akṣapaṭalāni
Vocativeakṣapaṭala akṣapaṭale akṣapaṭalāni
Accusativeakṣapaṭalam akṣapaṭale akṣapaṭalāni
Instrumentalakṣapaṭalena akṣapaṭalābhyām akṣapaṭalaiḥ
Dativeakṣapaṭalāya akṣapaṭalābhyām akṣapaṭalebhyaḥ
Ablativeakṣapaṭalāt akṣapaṭalābhyām akṣapaṭalebhyaḥ
Genitiveakṣapaṭalasya akṣapaṭalayoḥ akṣapaṭalānām
Locativeakṣapaṭale akṣapaṭalayoḥ akṣapaṭaleṣu

Compound akṣapaṭala -

Adverb -akṣapaṭalam -akṣapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria