Declension table of akṣanaipuṇya

Deva

NeuterSingularDualPlural
Nominativeakṣanaipuṇyam akṣanaipuṇye akṣanaipuṇyāni
Vocativeakṣanaipuṇya akṣanaipuṇye akṣanaipuṇyāni
Accusativeakṣanaipuṇyam akṣanaipuṇye akṣanaipuṇyāni
Instrumentalakṣanaipuṇyena akṣanaipuṇyābhyām akṣanaipuṇyaiḥ
Dativeakṣanaipuṇyāya akṣanaipuṇyābhyām akṣanaipuṇyebhyaḥ
Ablativeakṣanaipuṇyāt akṣanaipuṇyābhyām akṣanaipuṇyebhyaḥ
Genitiveakṣanaipuṇyasya akṣanaipuṇyayoḥ akṣanaipuṇyānām
Locativeakṣanaipuṇye akṣanaipuṇyayoḥ akṣanaipuṇyeṣu

Compound akṣanaipuṇya -

Adverb -akṣanaipuṇyam -akṣanaipuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria