Declension table of ?akṣamavatī

Deva

FeminineSingularDualPlural
Nominativeakṣamavatī akṣamavatyau akṣamavatyaḥ
Vocativeakṣamavati akṣamavatyau akṣamavatyaḥ
Accusativeakṣamavatīm akṣamavatyau akṣamavatīḥ
Instrumentalakṣamavatyā akṣamavatībhyām akṣamavatībhiḥ
Dativeakṣamavatyai akṣamavatībhyām akṣamavatībhyaḥ
Ablativeakṣamavatyāḥ akṣamavatībhyām akṣamavatībhyaḥ
Genitiveakṣamavatyāḥ akṣamavatyoḥ akṣamavatīnām
Locativeakṣamavatyām akṣamavatyoḥ akṣamavatīṣu

Compound akṣamavati - akṣamavatī -

Adverb -akṣamavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria