Declension table of akṣamada

Deva

MasculineSingularDualPlural
Nominativeakṣamadaḥ akṣamadau akṣamadāḥ
Vocativeakṣamada akṣamadau akṣamadāḥ
Accusativeakṣamadam akṣamadau akṣamadān
Instrumentalakṣamadena akṣamadābhyām akṣamadaiḥ akṣamadebhiḥ
Dativeakṣamadāya akṣamadābhyām akṣamadebhyaḥ
Ablativeakṣamadāt akṣamadābhyām akṣamadebhyaḥ
Genitiveakṣamadasya akṣamadayoḥ akṣamadānām
Locativeakṣamade akṣamadayoḥ akṣamadeṣu

Compound akṣamada -

Adverb -akṣamadam -akṣamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria