Declension table of akṣama

Deva

NeuterSingularDualPlural
Nominativeakṣamam akṣame akṣamāṇi
Vocativeakṣama akṣame akṣamāṇi
Accusativeakṣamam akṣame akṣamāṇi
Instrumentalakṣameṇa akṣamābhyām akṣamaiḥ
Dativeakṣamāya akṣamābhyām akṣamebhyaḥ
Ablativeakṣamāt akṣamābhyām akṣamebhyaḥ
Genitiveakṣamasya akṣamayoḥ akṣamāṇām
Locativeakṣame akṣamayoḥ akṣameṣu

Compound akṣama -

Adverb -akṣamam -akṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria