Declension table of akṣadrugdha

Deva

NeuterSingularDualPlural
Nominativeakṣadrugdham akṣadrugdhe akṣadrugdhāni
Vocativeakṣadrugdha akṣadrugdhe akṣadrugdhāni
Accusativeakṣadrugdham akṣadrugdhe akṣadrugdhāni
Instrumentalakṣadrugdhena akṣadrugdhābhyām akṣadrugdhaiḥ
Dativeakṣadrugdhāya akṣadrugdhābhyām akṣadrugdhebhyaḥ
Ablativeakṣadrugdhāt akṣadrugdhābhyām akṣadrugdhebhyaḥ
Genitiveakṣadrugdhasya akṣadrugdhayoḥ akṣadrugdhānām
Locativeakṣadrugdhe akṣadrugdhayoḥ akṣadrugdheṣu

Compound akṣadrugdha -

Adverb -akṣadrugdham -akṣadrugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria