Declension table of akṣadhūrta

Deva

NeuterSingularDualPlural
Nominativeakṣadhūrtam akṣadhūrte akṣadhūrtāni
Vocativeakṣadhūrta akṣadhūrte akṣadhūrtāni
Accusativeakṣadhūrtam akṣadhūrte akṣadhūrtāni
Instrumentalakṣadhūrtena akṣadhūrtābhyām akṣadhūrtaiḥ
Dativeakṣadhūrtāya akṣadhūrtābhyām akṣadhūrtebhyaḥ
Ablativeakṣadhūrtāt akṣadhūrtābhyām akṣadhūrtebhyaḥ
Genitiveakṣadhūrtasya akṣadhūrtayoḥ akṣadhūrtānām
Locativeakṣadhūrte akṣadhūrtayoḥ akṣadhūrteṣu

Compound akṣadhūrta -

Adverb -akṣadhūrtam -akṣadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria