Declension table of ?akṣārālavaṇāśinī

Deva

FeminineSingularDualPlural
Nominativeakṣārālavaṇāśinī akṣārālavaṇāśinyau akṣārālavaṇāśinyaḥ
Vocativeakṣārālavaṇāśini akṣārālavaṇāśinyau akṣārālavaṇāśinyaḥ
Accusativeakṣārālavaṇāśinīm akṣārālavaṇāśinyau akṣārālavaṇāśinīḥ
Instrumentalakṣārālavaṇāśinyā akṣārālavaṇāśinībhyām akṣārālavaṇāśinībhiḥ
Dativeakṣārālavaṇāśinyai akṣārālavaṇāśinībhyām akṣārālavaṇāśinībhyaḥ
Ablativeakṣārālavaṇāśinyāḥ akṣārālavaṇāśinībhyām akṣārālavaṇāśinībhyaḥ
Genitiveakṣārālavaṇāśinyāḥ akṣārālavaṇāśinyoḥ akṣārālavaṇāśinīnām
Locativeakṣārālavaṇāśinyām akṣārālavaṇāśinyoḥ akṣārālavaṇāśinīṣu

Compound akṣārālavaṇāśini - akṣārālavaṇāśinī -

Adverb -akṣārālavaṇāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria