Declension table of akṣārālavaṇa

Deva

MasculineSingularDualPlural
Nominativeakṣārālavaṇaḥ akṣārālavaṇau akṣārālavaṇāḥ
Vocativeakṣārālavaṇa akṣārālavaṇau akṣārālavaṇāḥ
Accusativeakṣārālavaṇam akṣārālavaṇau akṣārālavaṇān
Instrumentalakṣārālavaṇena akṣārālavaṇābhyām akṣārālavaṇaiḥ akṣārālavaṇebhiḥ
Dativeakṣārālavaṇāya akṣārālavaṇābhyām akṣārālavaṇebhyaḥ
Ablativeakṣārālavaṇāt akṣārālavaṇābhyām akṣārālavaṇebhyaḥ
Genitiveakṣārālavaṇasya akṣārālavaṇayoḥ akṣārālavaṇānām
Locativeakṣārālavaṇe akṣārālavaṇayoḥ akṣārālavaṇeṣu

Compound akṣārālavaṇa -

Adverb -akṣārālavaṇam -akṣārālavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria