Declension table of akṣāra

Deva

NeuterSingularDualPlural
Nominativeakṣāram akṣāre akṣārāṇi
Vocativeakṣāra akṣāre akṣārāṇi
Accusativeakṣāram akṣāre akṣārāṇi
Instrumentalakṣāreṇa akṣārābhyām akṣāraiḥ
Dativeakṣārāya akṣārābhyām akṣārebhyaḥ
Ablativeakṣārāt akṣārābhyām akṣārebhyaḥ
Genitiveakṣārasya akṣārayoḥ akṣārāṇām
Locativeakṣāre akṣārayoḥ akṣāreṣu

Compound akṣāra -

Adverb -akṣāram -akṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria