सुबन्तावली ?अक्षाग्रकील

Roma

पुमान्एकद्विबहु
प्रथमाअक्षाग्रकीलः अक्षाग्रकीलौ अक्षाग्रकीलाः
सम्बोधनम्अक्षाग्रकील अक्षाग्रकीलौ अक्षाग्रकीलाः
द्वितीयाअक्षाग्रकीलम् अक्षाग्रकीलौ अक्षाग्रकीलान्
तृतीयाअक्षाग्रकीलेन अक्षाग्रकीलाभ्याम् अक्षाग्रकीलैः अक्षाग्रकीलेभिः
चतुर्थीअक्षाग्रकीलाय अक्षाग्रकीलाभ्याम् अक्षाग्रकीलेभ्यः
पञ्चमीअक्षाग्रकीलात् अक्षाग्रकीलाभ्याम् अक्षाग्रकीलेभ्यः
षष्ठीअक्षाग्रकीलस्य अक्षाग्रकीलयोः अक्षाग्रकीलानाम्
सप्तमीअक्षाग्रकीले अक्षाग्रकीलयोः अक्षाग्रकीलेषु

समास अक्षाग्रकील

अव्यय ॰अक्षाग्रकीलम् ॰अक्षाग्रकीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria