Declension table of akṣa

Deva

NeuterSingularDualPlural
Nominativeakṣam akṣe akṣāṇi
Vocativeakṣa akṣe akṣāṇi
Accusativeakṣam akṣe akṣāṇi
Instrumentalakṣeṇa akṣābhyām akṣaiḥ
Dativeakṣāya akṣābhyām akṣebhyaḥ
Ablativeakṣāt akṣābhyām akṣebhyaḥ
Genitiveakṣasya akṣayoḥ akṣāṇām
Locativeakṣe akṣayoḥ akṣeṣu

Compound akṣa -

Adverb -akṣam -akṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria