सुबन्तावली ?अक्ष्णयाकृत

Roma

पुमान्एकद्विबहु
प्रथमाअक्ष्णयाकृतः अक्ष्णयाकृतौ अक्ष्णयाकृताः
सम्बोधनम्अक्ष्णयाकृत अक्ष्णयाकृतौ अक्ष्णयाकृताः
द्वितीयाअक्ष्णयाकृतम् अक्ष्णयाकृतौ अक्ष्णयाकृतान्
तृतीयाअक्ष्णयाकृतेन अक्ष्णयाकृताभ्याम् अक्ष्णयाकृतैः अक्ष्णयाकृतेभिः
चतुर्थीअक्ष्णयाकृताय अक्ष्णयाकृताभ्याम् अक्ष्णयाकृतेभ्यः
पञ्चमीअक्ष्णयाकृतात् अक्ष्णयाकृताभ्याम् अक्ष्णयाकृतेभ्यः
षष्ठीअक्ष्णयाकृतस्य अक्ष्णयाकृतयोः अक्ष्णयाकृतानाम्
सप्तमीअक्ष्णयाकृते अक्ष्णयाकृतयोः अक्ष्णयाकृतेषु

समास अक्ष्णयाकृत

अव्यय ॰अक्ष्णयाकृतम् ॰अक्ष्णयाकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria