सुबन्तावली ?अक्ष्णयाद्रुह्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअक्ष्णयाध्रुट् अक्ष्णयाध्रुक् अक्ष्णयाद्रुही अक्ष्णयाद्रुंहि
सम्बोधनम्अक्ष्णयाध्रुट् अक्ष्णयाध्रुक् अक्ष्णयाद्रुही अक्ष्णयाद्रुंहि
द्वितीयाअक्ष्णयाध्रुट् अक्ष्णयाध्रुक् अक्ष्णयाद्रुही अक्ष्णयाद्रुंहि
तृतीयाअक्ष्णयाद्रुहा अक्ष्णयाध्रुड्भ्याम् अक्ष्णयाध्रुग्भ्याम् अक्ष्णयाध्रुड्भिः अक्ष्णयाध्रुग्भिः
चतुर्थीअक्ष्णयाद्रुहे अक्ष्णयाध्रुड्भ्याम् अक्ष्णयाध्रुग्भ्याम् अक्ष्णयाध्रुड्भ्यः अक्ष्णयाध्रुग्भ्यः
पञ्चमीअक्ष्णयाद्रुहः अक्ष्णयाध्रुड्भ्याम् अक्ष्णयाध्रुग्भ्याम् अक्ष्णयाध्रुड्भ्यः अक्ष्णयाध्रुग्भ्यः
षष्ठीअक्ष्णयाद्रुहः अक्ष्णयाद्रुहोः अक्ष्णयाद्रुहाम्
सप्तमीअक्ष्णयाद्रुहि अक्ष्णयाद्रुहोः अक्ष्णयाध्रुट्सु अक्ष्णयाध्रुक्षु

समास अक्ष्णयाध्रुक् अक्ष्णयाध्रुट्

अव्यय ॰अक्ष्णयाध्रुक् ॰अक्ष्णयाध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria