Declension table of akṣṇa

Deva

MasculineSingularDualPlural
Nominativeakṣṇaḥ akṣṇau akṣṇāḥ
Vocativeakṣṇa akṣṇau akṣṇāḥ
Accusativeakṣṇam akṣṇau akṣṇān
Instrumentalakṣṇena akṣṇābhyām akṣṇaiḥ akṣṇebhiḥ
Dativeakṣṇāya akṣṇābhyām akṣṇebhyaḥ
Ablativeakṣṇāt akṣṇābhyām akṣṇebhyaḥ
Genitiveakṣṇasya akṣṇayoḥ akṣṇānām
Locativeakṣṇe akṣṇayoḥ akṣṇeṣu

Compound akṣṇa -

Adverb -akṣṇam -akṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria