Declension table of ?akṛtsnā

Deva

FeminineSingularDualPlural
Nominativeakṛtsnā akṛtsne akṛtsnāḥ
Vocativeakṛtsne akṛtsne akṛtsnāḥ
Accusativeakṛtsnām akṛtsne akṛtsnāḥ
Instrumentalakṛtsnayā akṛtsnābhyām akṛtsnābhiḥ
Dativeakṛtsnāyai akṛtsnābhyām akṛtsnābhyaḥ
Ablativeakṛtsnāyāḥ akṛtsnābhyām akṛtsnābhyaḥ
Genitiveakṛtsnāyāḥ akṛtsnayoḥ akṛtsnānām
Locativeakṛtsnāyām akṛtsnayoḥ akṛtsnāsu

Adverb -akṛtsnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria