Declension table of akṛtsna

Deva

MasculineSingularDualPlural
Nominativeakṛtsnaḥ akṛtsnau akṛtsnāḥ
Vocativeakṛtsna akṛtsnau akṛtsnāḥ
Accusativeakṛtsnam akṛtsnau akṛtsnān
Instrumentalakṛtsnena akṛtsnābhyām akṛtsnaiḥ akṛtsnebhiḥ
Dativeakṛtsnāya akṛtsnābhyām akṛtsnebhyaḥ
Ablativeakṛtsnāt akṛtsnābhyām akṛtsnebhyaḥ
Genitiveakṛtsnasya akṛtsnayoḥ akṛtsnānām
Locativeakṛtsne akṛtsnayoḥ akṛtsneṣu

Compound akṛtsna -

Adverb -akṛtsnam -akṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria