Declension table of akṛtrima

Deva

MasculineSingularDualPlural
Nominativeakṛtrimaḥ akṛtrimau akṛtrimāḥ
Vocativeakṛtrima akṛtrimau akṛtrimāḥ
Accusativeakṛtrimam akṛtrimau akṛtrimān
Instrumentalakṛtrimeṇa akṛtrimābhyām akṛtrimaiḥ akṛtrimebhiḥ
Dativeakṛtrimāya akṛtrimābhyām akṛtrimebhyaḥ
Ablativeakṛtrimāt akṛtrimābhyām akṛtrimebhyaḥ
Genitiveakṛtrimasya akṛtrimayoḥ akṛtrimāṇām
Locativeakṛtrime akṛtrimayoḥ akṛtrimeṣu

Compound akṛtrima -

Adverb -akṛtrimam -akṛtrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria