Declension table of akṛtavraṇa

Deva

MasculineSingularDualPlural
Nominativeakṛtavraṇaḥ akṛtavraṇau akṛtavraṇāḥ
Vocativeakṛtavraṇa akṛtavraṇau akṛtavraṇāḥ
Accusativeakṛtavraṇam akṛtavraṇau akṛtavraṇān
Instrumentalakṛtavraṇena akṛtavraṇābhyām akṛtavraṇaiḥ akṛtavraṇebhiḥ
Dativeakṛtavraṇāya akṛtavraṇābhyām akṛtavraṇebhyaḥ
Ablativeakṛtavraṇāt akṛtavraṇābhyām akṛtavraṇebhyaḥ
Genitiveakṛtavraṇasya akṛtavraṇayoḥ akṛtavraṇānām
Locativeakṛtavraṇe akṛtavraṇayoḥ akṛtavraṇeṣu

Compound akṛtavraṇa -

Adverb -akṛtavraṇam -akṛtavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria