Declension table of akṛtabuddhi

Deva

FeminineSingularDualPlural
Nominativeakṛtabuddhiḥ akṛtabuddhī akṛtabuddhayaḥ
Vocativeakṛtabuddhe akṛtabuddhī akṛtabuddhayaḥ
Accusativeakṛtabuddhim akṛtabuddhī akṛtabuddhīḥ
Instrumentalakṛtabuddhyā akṛtabuddhibhyām akṛtabuddhibhiḥ
Dativeakṛtabuddhyai akṛtabuddhaye akṛtabuddhibhyām akṛtabuddhibhyaḥ
Ablativeakṛtabuddhyāḥ akṛtabuddheḥ akṛtabuddhibhyām akṛtabuddhibhyaḥ
Genitiveakṛtabuddhyāḥ akṛtabuddheḥ akṛtabuddhyoḥ akṛtabuddhīnām
Locativeakṛtabuddhyām akṛtabuddhau akṛtabuddhyoḥ akṛtabuddhiṣu

Compound akṛtabuddhi -

Adverb -akṛtabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria