Declension table of akṛta

Deva

NeuterSingularDualPlural
Nominativeakṛtam akṛte akṛtāni
Vocativeakṛta akṛte akṛtāni
Accusativeakṛtam akṛte akṛtāni
Instrumentalakṛtena akṛtābhyām akṛtaiḥ
Dativeakṛtāya akṛtābhyām akṛtebhyaḥ
Ablativeakṛtāt akṛtābhyām akṛtebhyaḥ
Genitiveakṛtasya akṛtayoḥ akṛtānām
Locativeakṛte akṛtayoḥ akṛteṣu

Compound akṛta -

Adverb -akṛtam -akṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria