Declension table of ?akṛṣṭapacyā

Deva

FeminineSingularDualPlural
Nominativeakṛṣṭapacyā akṛṣṭapacye akṛṣṭapacyāḥ
Vocativeakṛṣṭapacye akṛṣṭapacye akṛṣṭapacyāḥ
Accusativeakṛṣṭapacyām akṛṣṭapacye akṛṣṭapacyāḥ
Instrumentalakṛṣṭapacyayā akṛṣṭapacyābhyām akṛṣṭapacyābhiḥ
Dativeakṛṣṭapacyāyai akṛṣṭapacyābhyām akṛṣṭapacyābhyaḥ
Ablativeakṛṣṭapacyāyāḥ akṛṣṭapacyābhyām akṛṣṭapacyābhyaḥ
Genitiveakṛṣṭapacyāyāḥ akṛṣṭapacyayoḥ akṛṣṭapacyānām
Locativeakṛṣṭapacyāyām akṛṣṭapacyayoḥ akṛṣṭapacyāsu

Adverb -akṛṣṭapacyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria