Declension table of akṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeakṛṣṭam akṛṣṭe akṛṣṭāni
Vocativeakṛṣṭa akṛṣṭe akṛṣṭāni
Accusativeakṛṣṭam akṛṣṭe akṛṣṭāni
Instrumentalakṛṣṭena akṛṣṭābhyām akṛṣṭaiḥ
Dativeakṛṣṭāya akṛṣṭābhyām akṛṣṭebhyaḥ
Ablativeakṛṣṭāt akṛṣṭābhyām akṛṣṭebhyaḥ
Genitiveakṛṣṭasya akṛṣṭayoḥ akṛṣṭānām
Locativeakṛṣṭe akṛṣṭayoḥ akṛṣṭeṣu

Compound akṛṣṭa -

Adverb -akṛṣṭam -akṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria